Class 10 Sanskrit Chapter 2 Questions Answer
Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा पाठ्यपुस्तकस्य प्रश्नोत्तराणि बुद्धिर्बलवती सदा प्रश्न 1. एकपदेन उत्तरं लिखत (क) बुद्धिमती कुत्र व्याघ्रं ददर्श? उत्तरम्- गहनकानने। (ख) भामिनी कया विमुक्ता? उत्तरम्- निजबुद्ध्या । (ग) सर्वदा सर्वकार्येषु का बलवती? उत्तरम्- बुद्धिः । (घ) व्याघ्रः, कस्मात् बिभेति? उत्तरम्- मानुषात्। (ड) प्रत्युत्पन्नमतिः बुद्धिमती किम् …